B 157-20 Guhyakālyayutākṣarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/20
Title: Guhyakālyayutākṣarī
Dimensions: 23 x 8.5 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1637
Remarks:


Reel No. B 157-20 Inventory No. 41017

Title Guhyakālyāyutākṣarī

Remarks assigned to the Vedasiddhāntatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 8.5 cm

Folios 37

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1637

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmaṅgalāyai ||

citghanānandaśrīśakti (!) śrīgaṇapatināthaśrīpādukāṃ pūjayā(2)mi namaḥ ||

asya śrītūryyātītacitghanāna[[nda]]paripūrṇṇaśrīnirvvāṇaguhyakālikā (!) śrīmad di(3)vyā ʼyutākṣaramahāmantrasya brahmaviṣṇurudreśvarasadāśiva (!) ṛṣaya (!) brāhmīnārāyaṇīrudrā(4)ṇī īśvarīśivā (!) śaktayaḥ ||

oṃ asya kālāgnibhairava (!) ṛṣi atibṛhatīcchandaḥ

tṛṣṭu(5)p (!) anuṣṭup, jagatī, bṛhatī atibṛhatīcchandāṃsi || (fol. 1r1–5)

End

nirvvāṇaguhyakālī (!) namaḥ svāhā, śrī3 ha ka kha i ī phreṃ śrī(6)nirvvāṇaguhyamatrārṇavā (!) yutākṣare (!) vidyā śrī3nirvvāṇa śrī3guhyakālisatyaṃ3 (7)śrīha i ī phreṃ śrīṃ śrīṃ śrīṃ śrīṃ namaḥ phreṃ śrīṃ || (fol. 37r5–7)

Colophon

iti śrīvedasiddhāntaṃtre (!) śrīguhyakālyā (1) ayutākṣari (!) samāptaḥ (!) ||     || (fol. 37r7 and v1)

Microfilm Details

Reel No. B 157/20

Date of Filming 14-11-1971

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-11-2006

Bibliography